B 378-28 Vivāhasoddhāra

Manuscript culture infobox

Filmed in: B 378/28
Title: Vivāhasoddhāra
Dimensions: 26.6 x 11.2 cm x 6 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 4/1340
Remarks: I


Reel No. B 378-28

Inventory No. 88622

Title Vivāhasoddhāra

Remarks

Author

Subject Karmakāṇḍa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 26.6 x 11.2 cm

Binding Hole(s)

Folios 6

Lines per Folio 9

Foliation figures in upper left-hand and lower right-hand margins of the verso

Scribe

Date of Copying

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 4/1340

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ


atha vivāhavasoddhārāvadī(!) likhyate


prāgdakṣiṇadvāramukhāt sumaṃdirāt

vāme vasor mātṛgṛhaṃ ca vedikā 1


syād uttarāt pañcamato mukhād gṛhāt

karaiś caturbhir nigame ca dakṣiṇe 2

praveśe vāmabhāgaṃ nu nirgame dakṣiṇe tathā

hastamātrapramāṇaṃ nu gṛhe nirgama dakṣiṇe 3


caturviṃśāṃguliccaiḥ syād vistīrṇā ṣoḍaśāṃgulaiḥ

sayava vasudhārā ca pṛthak taddvyaṅgulāṃtarā 4 (fol. 1v1–4)


End

paripūrṇe caturthe ʼhni vāmabhāge bhajet satī

prāśanādi prakurvīta yojayed āśiṣaṃ guhaḥ 93


hastālaṃbhe bhavet prītis tālamele tathaiva ca

saptapadesu divyatvaṃ lājāhome cirāyuṣaḥ 94


phalena kāmajaṃ proktaṃ saubhāgyaṃ varamālayā

sthiratvaṃ asma ārohe hṛdayālaṃbhane dhanaṃ

dhruvā vīkṣya dhruvasthaṃ ca tejasvī dhruvadarśane

kaṃsāre śuddhyate kāyā putralābhas tathaiv aca 96


vivāhās sarvavarṇeṣu saumyagānte bhaved yadi

tadā taccheṣakṛtyaṃ tu kāryaṃ dakṣaṇage(!) ravau 97 (fol. 6v5–9)


Colophon

iti vivāhaḥ samāptaṃ || śubham astu (fol. 6v9)


Microfilm Details

Reel No. B 378/28

Date of Filming 12-12-1972

Exposures 10

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by MS/RA

Date 12-08-2011

Bibliography