B 378-28 Vivāhasoddhāra
Manuscript culture infobox
Filmed in: B 378/28
Title: Vivāhasoddhāra
Dimensions: 26.6 x 11.2 cm x 6 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 4/1340
Remarks: I
Reel No. B 378-28
Inventory No. 88622
Title Vivāhasoddhāra
Remarks
Author
Subject Karmakāṇḍa
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State complete
Size 26.6 x 11.2 cm
Binding Hole(s)
Folios 6
Lines per Folio 9
Foliation figures in upper left-hand and lower right-hand margins of the verso
Scribe
Date of Copying
Place of Copying
King
Donor
Owner/Deliverer
Place of Deposit NAK
Accession No. 4/1340
Manuscript Features
Excerpts
Beginning
śrīgaṇeśāya namaḥ
atha vivāhavasoddhārāvadī(!) likhyate
prāgdakṣiṇadvāramukhāt sumaṃdirāt
vāme vasor mātṛgṛhaṃ ca vedikā 1
syād uttarāt pañcamato mukhād gṛhāt
karaiś caturbhir nigame ca dakṣiṇe 2
praveśe vāmabhāgaṃ nu nirgame dakṣiṇe tathā
hastamātrapramāṇaṃ nu gṛhe nirgama dakṣiṇe 3
caturviṃśāṃguliccaiḥ syād vistīrṇā ṣoḍaśāṃgulaiḥ
sayava vasudhārā ca pṛthak taddvyaṅgulāṃtarā 4 (fol. 1v1–4)
End
paripūrṇe caturthe ʼhni vāmabhāge bhajet satī
prāśanādi prakurvīta yojayed āśiṣaṃ guhaḥ 93
hastālaṃbhe bhavet prītis tālamele tathaiva ca
saptapadesu divyatvaṃ lājāhome cirāyuṣaḥ 94
phalena kāmajaṃ proktaṃ saubhāgyaṃ varamālayā
sthiratvaṃ asma ārohe hṛdayālaṃbhane dhanaṃ
dhruvā vīkṣya dhruvasthaṃ ca tejasvī dhruvadarśane
kaṃsāre śuddhyate kāyā putralābhas tathaiv aca 96
vivāhās sarvavarṇeṣu saumyagānte bhaved yadi
tadā taccheṣakṛtyaṃ tu kāryaṃ dakṣaṇage(!) ravau 97 (fol. 6v5–9)
Colophon
iti vivāhaḥ samāptaṃ || śubham astu (fol. 6v9)
Microfilm Details
Reel No. B 378/28
Date of Filming 12-12-1972
Exposures 10
Used Copy Kathmandu
Type of Film positive
Remarks
Catalogued by MS/RA
Date 12-08-2011
Bibliography